Original

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः ।च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥ २३ ॥

Segmented

तत् श्रुत्वा हृष्ट-मनस् दिवम् तौ प्रतिजग्मतुः च्यवनो ऽपि सुकन्या च सुरौ इव विजह्रतुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
मनस् मनस् pos=n,g=m,c=1,n=d
दिवम् दिव् pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
प्रतिजग्मतुः प्रतिगम् pos=v,p=3,n=d,l=lit
च्यवनो च्यवन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
pos=i
सुरौ सुर pos=n,g=m,c=1,n=d
इव इव pos=i
विजह्रतुः विहृ pos=v,p=3,n=d,l=lit