Original

तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ ।मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ २२ ॥

Segmented

तस्माद् युवाम् करिष्यामि प्रीत्या अहम् सोम-पीथिनः मिषतो देवराजस्य सत्यम् एतद् ब्रवीमि वाम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
युवाम् त्वद् pos=n,g=,c=2,n=d
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
सोम सोम pos=n,comp=y
पीथिनः पीथिन् pos=a,g=m,c=2,n=d
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
देवराजस्य देवराज pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=2,n=d