Original

यथाहं रूपसंपन्नो वयसा च समन्वितः ।कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ २१ ॥

Segmented

यथा अहम् रूप-सम्पन्नः वयसा च समन्वितः कृतो भवद्भ्याम् वृद्धः सन् भार्याम् च प्राप्तवान् इमाम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
रूप रूप pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s