Original

लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् ।हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ २० ॥

Segmented

लब्ध्वा तु च्यवनो भार्याम् वयः-रूपम् च वाञ्छितम् हृष्टो ऽब्रवीन् महा-तेजाः तौ नासत्या इदम् वचः

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
तु तु pos=i
च्यवनो च्यवन pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वयः वयस् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
वाञ्छितम् वाञ्छ् pos=va,g=n,c=2,n=s,f=part
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
नासत्या नासत्य pos=n,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s