Original

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ २ ॥

Segmented

ताम् दृष्ट्वा दृश्य-अङ्गीम् देव-राज-सुताम् इव ऊचतुः समभिद्रुत्य नासत्या अश्विनौ इदम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
दृश्य दृश् pos=va,comp=y,f=krtya
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
इव इव pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
समभिद्रुत्य समभिद्रु pos=vi
नासत्या नासत्य pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इदम् इदम् pos=n,g=n,c=2,n=s