Original

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ १९ ॥

Segmented

सा समीक्ष्य तु तान् सर्वांस् तुल्य-रूप-धरान् स्थितान् निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकम् पतिम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
स्वकम् स्वक pos=a,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s