Original

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ।यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ॥ १८ ॥

Segmented

ते ऽब्रुवन् सहिताः सर्वे वृणीष्व अन्यतमम् शुभे अस्माकम् ईप्सितम् भद्रे पतित्वे वरवर्णिनि यत्र वा अपि अभिकामा असि तम् वृणीष्व सु शोभने

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृणीष्व वृ pos=v,p=2,n=s,l=lot
अन्यतमम् अन्यतम pos=a,g=m,c=2,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
पतित्वे पतित्व pos=n,g=n,c=7,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
यत्र यत्र pos=i
वा वा pos=i
अपि अपि pos=i
अभिकामा अभिकाम pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
सु सु pos=i
शोभने शोभन pos=a,g=f,c=8,n=s