Original

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः ।दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ॥ १७ ॥

Segmented

ततो मुहूर्ताद् उत्तीर्णाः सर्वे ते सरसस् ततः दिव्य-रूप-धराः सर्वे युवानो मृष्ट-कुण्डलाः तुल्य-रूप-धराः च एव मनसः प्रीति-वर्धनाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
उत्तीर्णाः उत्तीर्ण pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सरसस् सरस् pos=n,g=n,c=5,n=s
ततः ततस् pos=i
दिव्य दिव्य pos=a,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युवानो युवन् pos=n,g=m,c=1,n=p
मृष्ट मृज् pos=va,comp=y,f=part
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p