Original

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ॥ १६ ॥

Segmented

ततो अम्भः च्यवनः शीघ्रम् रूप-अर्थी प्रविवेश ह अश्विनौ अपि तद् राजन् सरः प्रविशताम् प्रभो

Analysis

Word Lemma Parse
ततो ततस् pos=i
अम्भः अम्भस् pos=n,g=n,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
रूप रूप pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
तद् तद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सरः सरस् pos=n,g=n,c=2,n=s
प्रविशताम् प्रविश् pos=v,p=3,n=d,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s