Original

श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति ।ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ १५ ॥

Segmented

श्रुत्वा तद् अश्विनौ वाक्यम् तत् तस्याः क्रियताम् इति ऊचतू राज-पुत्रीम् ताम् पतिस् तव विशत्व् अपः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
ऊचतू वच् pos=v,p=3,n=d,l=lit
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पतिस् पति pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशत्व् विश् pos=v,p=3,n=s,l=lot
अपः अप् pos=n,g=n,c=2,n=p