Original

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति ।भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ १४ ॥

Segmented

तत् श्रुत्वा च्यवनो भार्याम् उवाच क्रियताम् इति भर्त्रा सा समनुज्ञाता क्रियताम् इति अथ अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
च्यवनो च्यवन pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
समनुज्ञाता समनुज्ञा pos=va,g=f,c=1,n=s,f=part
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan