Original

सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् ।उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ १३ ॥

Segmented

सा तयोः वचनाद् राजन्न् उपसंगम्य भार्गवम् उवाच वाक्यम् यत् ताभ्याम् उक्तम् भृगु-सुतम् प्रति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
वचनाद् वचन pos=n,g=n,c=5,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपसंगम्य उपसंगम् pos=vi
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भृगु भृगु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i