Original

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ।एतेन समयेनैनमामन्त्रय वरानने ॥ १२ ॥

Segmented

ततस् तस्य नौ च एव पतिम् एकतमम् वृणु एतेन समयेन एनम् आमन्त्रय वरानने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नौ मद् pos=n,g=,c=6,n=d
pos=i
एव एव pos=i
पतिम् पति pos=n,g=m,c=2,n=s
एकतमम् एकतम pos=a,g=m,c=2,n=s
वृणु वृ pos=v,p=2,n=s,l=lot
एतेन एतद् pos=n,g=m,c=3,n=s
समयेन समय pos=n,g=m,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
आमन्त्रय आमन्त्रय् pos=v,p=2,n=s,l=lot
वरानने वरानना pos=n,g=f,c=8,n=s