Original

तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ।युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥ ११ ॥

Segmented

ताव् अब्रूताम् पुनस् तु एनाम् आवाम् देव-भिषज्-वरौ युवानम् रूप-सम्पन्नम् करिष्यावः पतिम् तव

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
पुनस् पुनर् pos=i
तु तु pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
आवाम् मद् pos=n,g=,c=1,n=d
देव देव pos=n,comp=y
भिषज् भिषज् pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
युवानम् युवन् pos=n,g=m,c=2,n=s
रूप रूप pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
करिष्यावः कृ pos=v,p=1,n=d,l=lrt
पतिम् पति pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s