Original

एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् ।रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ॥ १० ॥

Segmented

एवम् उक्ता सुकन्या तु सुरौ तौ इदम् अब्रवीत् रता अहम् च्यवने पत्यौ मा एवम् मा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
तु तु pos=i
सुरौ सुर pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रता रम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
च्यवने च्यवन pos=n,g=m,c=7,n=s
पत्यौ पति pos=n,g=,c=7,n=s
मा मा pos=i
एवम् एवम् pos=i
मा मद् pos=n,g=,c=2,n=s