Original

लोमश उवाच ।कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप ।कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ १ ॥

Segmented

लोमश उवाच कस्यचित् तु अथ कालस्य सुराणाम् अश्विनौ नृप कृत-अभिषेकाम् विवृताम् सुकन्याम् ताम् अपश्यताम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
सुराणाम् सुरा pos=n,g=f,c=6,n=p
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
अभिषेकाम् अभिषेक pos=n,g=f,c=2,n=s
विवृताम् विवृ pos=va,g=f,c=2,n=s,f=part
सुकन्याम् सुकन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपश्यताम् पश् pos=v,p=3,n=d,l=lan