Original

रूपेण वयसा चैव मदनेन मदेन च ।बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ ९ ॥

Segmented

रूपेण वयसा च एव मदनेन मदेन च बभञ्ज वन-वृक्षाणाम् शाखाः परम-पुष्पिताः

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
मदनेन मदन pos=n,g=m,c=3,n=s
मदेन मद pos=n,g=m,c=3,n=s
pos=i
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
वृक्षाणाम् वृक्ष pos=n,g=m,c=6,n=p
शाखाः शाखा pos=n,g=f,c=2,n=p
परम परम pos=a,comp=y
पुष्पिताः पुष्पित pos=a,g=f,c=2,n=p