Original

सा चैव सुदती तत्र पश्यमाना मनोरमान् ।वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ॥ ८ ॥

Segmented

सा च एव सुदती तत्र पश्यमाना मनोरमान् वनस्पतीन् विचिन्वन्ती विजहार सखि-वृता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सुदती सुदती pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
पश्यमाना पश् pos=va,g=f,c=1,n=s,f=part
मनोरमान् मनोरम pos=a,g=m,c=2,n=p
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
विचिन्वन्ती विचि pos=va,g=f,c=1,n=s,f=part
विजहार विहृ pos=v,p=3,n=s,l=lit
सखि सखी pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part