Original

सा सखीभिः परिवृता सर्वाभरणभूषिता ।चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ ७ ॥

Segmented

सा सखीभिः परिवृता सर्व-आभरण-भूषिता वल्मीकम् भार्गवस्य समासदत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सखीभिः सखी pos=n,g=f,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun