Original

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।एकैव च सुता शुभ्रा सुकन्या नाम भारत ॥ ६ ॥

Segmented

तस्य स्त्रीणाम् सहस्राणि चत्वारि आसन् परिग्रहः एका एव च सुता शुभ्रा सुकन्या नाम भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
सुता सुता pos=n,g=f,c=1,n=s
शुभ्रा शुभ्र pos=a,g=f,c=1,n=s
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s