Original

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ ५ ॥

Segmented

अथ दीर्घस्य कालस्य शर्यातिः नाम पार्थिवः आजगाम सरो रम्यम् विहर्तुम् इदम् उत्तमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
सरो सरस् pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
विहर्तुम् विहृ pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s