Original

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।तप्यति स्म तपो राजन्वल्मीकेन समावृतः ॥ ४ ॥

Segmented

तथा स संवृतो धीमान् मृद्-पिण्डः इव सर्वशः तप्यति स्म तपो राजन् वल्मीकेन समावृतः

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
मृद् मृद् pos=n,comp=y
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
इव इव pos=i
सर्वशः सर्वशस् pos=i
तप्यति तप् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तपो तपस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वल्मीकेन वल्मीक pos=n,g=m,c=3,n=s
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part