Original

अग्नीनामतिथीनां च शुश्रूषुरनसूयिका ।समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ २७ ॥

Segmented

अग्नीनाम् अतिथीनाम् च शुश्रूषुः अनसूयिका समाराधयत क्षिप्रम् च्यवनम् सा शुभ-आनना

Analysis

Word Lemma Parse
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अनसूयिका अनसूयक pos=a,g=f,c=1,n=s
समाराधयत समाराधय् pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
शुभ शुभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s