Original

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता ।नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २६ ॥

Segmented

सुकन्या अपि पतिम् लब्ध्वा तपस्विनम् अनिन्दिता नित्यम् पर्यचरत् प्रीत्या तपसा नियमेन च

Analysis

Word Lemma Parse
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
अपि अपि pos=i
पतिम् पति pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i