Original

प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह ।प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ॥ २५ ॥

Segmented

प्रतिगृह्य च ताम् कन्याम् च्यवनः प्रससाद ह प्राप्त-प्रसादः राजा स स सैन्यः पुनः आव्रजत्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
प्रससाद प्रसद् pos=v,p=3,n=s,l=lit
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan