Original

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ २४ ॥

Segmented

ऋषेः वचनम् आज्ञाय शर्यातिः अविचारयन् ददौ दुहितरम् तस्मै च्यवनाय महात्मने

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
च्यवनाय च्यवन pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s