Original

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ।रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ॥ २२ ॥

Segmented

ततो ऽब्रवीन् महीपालम् च्यवनो भार्गवस् तदा रूप-औदार्य-समायुक्ताम् लोभ-मोह-बलात्कृताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महीपालम् महीपाल pos=n,g=m,c=2,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
भार्गवस् भार्गव pos=n,g=m,c=1,n=s
तदा तदा pos=i
रूप रूप pos=n,comp=y
औदार्य औदार्य pos=n,comp=y
समायुक्ताम् समायुज् pos=va,g=f,c=2,n=s,f=part
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
बलात्कृताम् बलात्कृत pos=a,g=f,c=2,n=s