Original

अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः ।अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ २१ ॥

Segmented

अयाचद् अथ सैन्य-अर्थम् प्राञ्जलिः पृथिवीपतिः अज्ञानाद् बालया यत् ते कृतम् तत् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
अयाचद् याच् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
सैन्य सैन्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
बालया बाला pos=n,g=f,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat