Original

एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् ।तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥ २० ॥

Segmented

एतत् श्रुत्वा तु शर्यातिः वल्मीकम् तूर्णम् आद्रवत् तत्र अपश्यत् तपः-वृद्धम् वयः-वृद्धम् च भार्गवम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
वयः वयस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
pos=i
भार्गवम् भार्गव pos=n,g=m,c=2,n=s