Original

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ॥ २ ॥

Segmented

स्थाणु-भूतः महा-तेजाः वीरस्थानेन पाण्डव अतिष्ठत् सु बहून् कालान् एक-देशे विशाम् पते

Analysis

Word Lemma Parse
स्थाणु स्थाणु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वीरस्थानेन वीरस्थान pos=n,g=n,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
कालान् काल pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s