Original

मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् ।खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ १९ ॥

Segmented

मया अटन्त्या इह वल्मीके दृष्टम् सत्त्वम् अभिज्वलत् खद्योत-वत् अभिज्ञातम् तन् मया विद्धम् अन्तिकात्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अटन्त्या अट् pos=va,g=f,c=3,n=s,f=part
इह इह pos=i
वल्मीके वल्मीक pos=n,g=m,c=7,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अभिज्वलत् अभिज्वल् pos=va,g=n,c=1,n=s,f=part
खद्योत खद्योत pos=n,comp=y
वत् वत् pos=i
अभिज्ञातम् अभिज्ञा pos=va,g=n,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विद्धम् व्यध् pos=va,g=n,c=1,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s