Original

आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् ।पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ॥ १८ ॥

Segmented

आनाह-आर्तम् ततो दृष्ट्वा तत् सैन्यम् असुख-अर्दितम् पितरम् दुःखितम् च अपि सुकन्या इदम् अथ अब्रवीत्

Analysis

Word Lemma Parse
आनाह आनाह pos=n,comp=y
आर्तम् आर्त pos=a,g=n,c=2,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
असुख असुख pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan