Original

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥ १७ ॥

Segmented

ततः स पृथिवी-पालः साम्ना च उग्रेण च स्वयम् पर्यपृच्छत् सुहृद्-वर्गम् प्रत्यजानन् न च एव ते

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
उग्रेण उग्र pos=a,g=n,c=3,n=s
pos=i
स्वयम् स्वयम् pos=i
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
सुहृद् सुहृद् pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
प्रत्यजानन् प्रतिज्ञा pos=v,p=3,n=p,l=lan
pos=i
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p