Original

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ १६ ॥

Segmented

तम् ऊचुः सैनिकाः सर्वे न विद्मो ऽपकृतम् वयम् सर्व-उपायैः यथाकामम् भवांस् तद् अधिगच्छतु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
विद्मो विद् pos=v,p=1,n=p,l=lat
ऽपकृतम् अपकृत pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
भवांस् भवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अधिगच्छतु अधिगम् pos=v,p=3,n=s,l=lot