Original

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ।केनापकृतमद्येह भार्गवस्य महात्मनः ।ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ॥ १५ ॥

Segmented

तपः-नित्यस्य वृद्धस्य रोषणस्य विशेषतः केन अपकृतम् अद्य इह भार्गवस्य महात्मनः ज्ञातम् वा यदि वा अज्ञातम् तद् ऋतम् ब्रूत माचिरम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
रोषणस्य रोषण pos=a,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
केन pos=n,g=m,c=3,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
इह इह pos=i
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अज्ञातम् अज्ञात pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ऋतम् ऋत pos=a,g=n,c=2,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i