Original

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ।तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ १४ ॥

Segmented

ततो रुद्धे शकृत्-मूत्रे सैन्यम् आनाह-दुःखितम् तथा आगतम् अभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुद्धे रुध् pos=va,g=n,c=7,n=s,f=part
शकृत् शकृत् pos=n,comp=y
मूत्रे मूत्र pos=n,g=n,c=7,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
आनाह आनाह pos=n,comp=y
दुःखितम् दुःखित pos=a,g=n,c=1,n=s
तथा तथा pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s