Original

किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ।अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ।ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ॥ १३ ॥

Segmented

किम् नु खलु इदम् इति उक्त्वा निर्बिभेद अस्य लोचने अक्रुध्यत् स तया विद्धे नेत्रे परम-मन्युमत् ततः शर्याति-सैन्यस्य शकृत्-मूत्रम् समावृणोत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
खलु खलु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
लोचने लोचन pos=n,g=n,c=2,n=d
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
विद्धे व्यध् pos=va,g=n,c=7,n=s,f=part
नेत्रे नेत्र pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
शर्याति शर्याति pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=1,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan