Original

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ।कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥ १२ ॥

Segmented

ततः सुकन्या वल्मीके दृष्ट्वा भार्गव-चक्षुषी कौतूहलात् कण्टकेन बुद्धि-मोह-बलात्कृता

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
वल्मीके वल्मीक pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
भार्गव भार्गव pos=n,comp=y
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
कौतूहलात् कौतूहल pos=n,g=n,c=5,n=s
कण्टकेन कण्टक pos=n,g=m,c=3,n=s
बुद्धि बुद्धि pos=n,comp=y
मोह मोह pos=n,comp=y
बलात्कृता बलात्कृत pos=a,g=f,c=1,n=s