Original

तां पश्यमानो विजने स रेमे परमद्युतिः ।क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ।तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ॥ ११ ॥

Segmented

ताम् पश्यमानो विजने स रेमे परम-द्युतिः क्षाम-कण्ठः च ब्रह्मर्षिस् तपः-बल-समन्वितः ताम् आबभाषे कल्याणीम् सा च अस्य न शृणोति वै

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
विजने विजन pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
क्षाम क्षाम pos=a,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
pos=i
ब्रह्मर्षिस् ब्रह्मर्षि pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
वै वै pos=i