Original

तां सखीरहितामेकामेकवस्त्रामलंकृताम् ।ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥ १० ॥

Segmented

ताम् सखि-रहिताम् एकाम् एक-वस्त्राम् अलंकृताम् ददर्श भार्गवो धीमांः चरन्तीम् इव विद्युतम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सखि सखी pos=n,comp=y
रहिताम् रहित pos=a,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
भार्गवो भार्गव pos=n,g=m,c=1,n=s
धीमांः धीमत् pos=a,g=m,c=1,n=s
चरन्तीम् चर् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
विद्युतम् विद्युत् pos=n,g=f,c=2,n=s