Original

लोमश उवाच ।भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः ।समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ॥ १ ॥

Segmented

लोमश उवाच भृगोः महा-ऋषेः पुत्रो अभूत् च्यवनः नाम भार्गवः समीपे सरसः सो ऽस्य तपस् तेपे महा-द्युतिः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भृगोः भृगु pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
च्यवनः च्यवन pos=n,g=m,c=1,n=s
नाम नाम pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
समीपे समीप pos=n,g=n,c=7,n=s
सरसः सरस् pos=n,g=n,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s