Original

सिकता वा यथा लोके यथा वा दिवि तारकाः ।यथा वा वर्षतो धारा असंख्येयाश्च केनचित् ॥ ८ ॥

Segmented

सिकता वा यथा लोके यथा वा दिवि तारकाः यथा वा वर्षतो धारा असंख्येय च केनचित्

Analysis

Word Lemma Parse
सिकता सिकता pos=n,g=f,c=1,n=s
वा वा pos=i
यथा यथा pos=i
लोके लोक pos=n,g=m,c=7,n=s
यथा यथा pos=i
वा वा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
तारकाः तारका pos=n,g=f,c=1,n=p
यथा यथा pos=i
वा वा pos=i
वर्षतो वृष् pos=va,g=m,c=6,n=s,f=part
धारा धारा pos=n,g=f,c=1,n=p
असंख्येय असंख्येय pos=a,g=f,c=1,n=p
pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s