Original

तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ७ ॥

Segmented

तेषु तस्य मख-अग्र्येषु गयस्य पृथिवीपतेः अमाद्यद् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तस्य तद् pos=n,g=m,c=6,n=s
मख मख pos=n,comp=y
अग्र्येषु अग्र्य pos=a,g=m,c=7,n=p
गयस्य गय pos=n,g=m,c=6,n=s
पृथिवीपतेः पृथिवीपति pos=n,g=m,c=6,n=s
अमाद्यद् मद् pos=v,p=3,n=s,l=lan
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
द्विजातयः द्विजाति pos=n,g=m,c=8,n=p