Original

तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ।सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ॥ ५ ॥

Segmented

तेषु एव च अस्य यज्ञेषु प्रयोगाः सप्त विश्रुताः सप्त एकैकस्य यूपस्य चषालाः च उपरि स्थिताः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
एव एव pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
प्रयोगाः प्रयोग pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
सप्त सप्तन् pos=n,g=n,c=1,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
यूपस्य यूप pos=n,g=m,c=6,n=s
चषालाः चषाल pos=n,g=m,c=1,n=p
pos=i
उपरि उपरि pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part