Original

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् ।वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ॥ ४ ॥

Segmented

तस्य सप्तसु यज्ञेषु सर्वम् आसीत् हिरण्मयम् वानस्पत्यम् च भौमम् च यद् द्रव्यम् नियतम् मखे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सप्तसु सप्तन् pos=n,g=m,c=7,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
हिरण्मयम् हिरण्मय pos=a,g=n,c=1,n=s
वानस्पत्यम् वानस्पत्य pos=a,g=n,c=1,n=s
pos=i
भौमम् भौम pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
मखे मख pos=n,g=m,c=7,n=s