Original

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् ।तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ ३ ॥

Segmented

आमूर्तरयसः च इह राजा वज्र-धरम् प्रभुम् तर्पयामास सोमेन हयमेधेषु सप्तसु

Analysis

Word Lemma Parse
आमूर्तरयसः आमूर्तरयस pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
सोमेन सोम pos=n,g=m,c=3,n=s
हयमेधेषु हयमेध pos=n,g=m,c=7,n=p
सप्तसु सप्तन् pos=n,g=m,c=7,n=p