Original

नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ ।एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥ २३ ॥

Segmented

नासत्यौ च कथम् ब्रह्मन् कृतवान् सोम-पीथिनः एतत् सर्वम् यथावृत्तम् आख्यातु भगवान् मम

Analysis

Word Lemma Parse
नासत्यौ नासत्य pos=n,g=m,c=2,n=d
pos=i
कथम् कथम् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
सोम सोम pos=n,comp=y
पीथिनः पीथिन् pos=a,g=m,c=2,n=d
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आख्यातु आख्या pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s