Original

युधिष्ठिर उवाच ।कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ २२ ॥

Segmented

युधिष्ठिर उवाच कथम् विष्टम्भितस् तेन भगवान् पाकशासनः किमर्थम् भार्गवः च अपि कोपम् चक्रे महा-तपाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
विष्टम्भितस् विष्टम्भय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कोपम् कोप pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s