Original

चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः ।संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ।सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ॥ २१ ॥

Segmented

चुकोप भार्गवः च अपि महा-इन्द्रस्य महा-तपाः संस्तम्भयामास च तम् वासवम् च्यवनः प्रभुः सुकन्याम् च अपि भार्याम् स राजपुत्रीम् इव आप्तः

Analysis

Word Lemma Parse
चुकोप कुप् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
संस्तम्भयामास संस्तम्भय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सुकन्याम् सुकन्या pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजपुत्रीम् राजपुत्री pos=n,g=f,c=2,n=s
इव इव pos=i
आप्तः आप् pos=va,g=m,c=1,n=s,f=part