Original

एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ॥ २० ॥

Segmented

एष शर्याति-यज्ञस्य देशस् तात प्रकाशते साक्षाद् यत्र अपिबत् सोमम् अश्विभ्याम् सह कौशिकः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शर्याति शर्याति pos=n,comp=y
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
देशस् देश pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
साक्षाद् साक्षात् pos=i
यत्र यत्र pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
सोमम् सोम pos=n,g=m,c=2,n=s
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
सह सह pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s